Ṣaṣṭho'dhikāraḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Milan Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Romanized version

षष्ठोऽधिकारः

ṣaṣṭho'dhikāraḥ

paramārthalakṣaṇavibhāge ślokaḥ|
na sanna cāsanna tathā na cānyathā na jāyate vyeti na cā[nā]vahīyate|
na vardhate nāpi viśudhyate punarviśudhyate tatparamārthalakṣaṇam||1||

advayārtho hi paramārthaḥ| tamadvayārthaṃ pañcabhirākāraiḥ saṃdarśayati| na satparikalpitaparatantralakṣaṇābhyāṃ, na cāsatpariniṣpannalakṣaṇena| na tathā parikalpitaparatantrābhyāṃ pariniṣpannasyaikatvābhāvāt| na cānyathā tābhyamevānyatvābhāvāt| na jāyate na ca vyetyanabhisaṃskṛtatvāddharmadhātoḥ| na hīyate na ca vardhate saṃkleśavyavadānapakṣayornirodhotpāde tad[thā]vasthatvāt| na viśudhyati prakṛtyasaṃkliṣṭatvāt na ca na viśudhyati āgantukopakleśavigamāt| ityetatpañcavibhamadvayalakṣaṇaṃ paramārthalakṣaṇaṃ veditavyam|

ātmadṛṣṭiviparyāsapratiṣedhe ślokaḥ|
na cātmadṛṣṭiḥ svayamātmalakṣaṇā na cāpi duḥsaṃsthitatā vilakṣaṇā|
dvayānna cānyad bhrama eṣata[tū]ditastataśca mokṣo bhramamātrasaṃkṣayaḥ||2||

na tāvadātmadṛṣṭirevātmalakṣaṇā| nāpi duḥsaṃsthitatā| tathā hi sā vilakṣaṇā ātmalakṣaṇātparikalpitāt| sā punaḥ pañcopādānaskandhāḥ kleśadauṣṭhulyaprabhāvitatvāt| nāpyato dvayādanyadātmalakṣaṇamupapadyate| tasmānnāstyātmā| bhrama eṣa tūtpanno yeyamātmadṛṣṭistasmādeva cātmābhāvonmokṣo'pi bhramamātrasaṃkṣayo veditavyaḥ, na tu kaścinmuktaḥ|

viparyāsaparibhāṣāyāṃ dvau ślaukau|
kathaṃ jano vibhramamātrāmāśritaḥ paraiti duḥkhaprakṛtiṃ na saṃtatām|
avedako vedaka eva duḥkhito na duḥkhito dharmamayo na tanmayaḥ||3||

pratītyabhāvaprabhave kathaṃ janaḥ samakṣavṛttiḥ śrayate'nyakāritam|
tamaḥ prakāraḥ katamo'yamīdṛśo yato'vipaśyansadasannirīkṣate||4||

kathaṃ nāmāyaṃ loko bhrāntimātramātmadarśanaṃ niḥśritya satatānubaddhaṃ duḥkhasvabhāvaṃ saṃskārāṇāṃ na paśyati| avedako jñānena tasyā duḥkhaprakṛteḥ| vedako'nubhavena duḥkhasyā[sya] duḥkhito duḥkhasyāprahīṇatvāt| na duḥkhiuto duḥkhayuktasyātmano'satvāt| dharmamayo dharmamātratvāt pudgalanairātmyena| na ca dharmamayo dharmanairātmyena| yadā ca loko bhāvānāṃ pratītyasamutpādaṃ pratyakṣaṃ paśyati taṃ taṃ pratyayaṃ pratītya te te bhāvā bhavantīti| tatkathametāṃ dṛṣṭiṃ śrayate 'nyakāritaṃ darśanādikaṃ na pratītyasamutpannamiti| katamo'yamīdṛśastamaḥ prakāro lokasya yadvidyamānaṃ pratītyasamutpādamavipaśyannavidyamānamātmānaṃ nirīkṣate| śakyaṃ hi nāma tamasā vidyamānamadraṣṭuṃ syānna tvavidyamānaṃ draṣṭhumiti|

asatyātmani śamajanmayoge ślokaḥ|
ta cāntaraṃ kiṃcana vidyate 'nayoḥ sadarthavṛttyā śamajanmanoriha|
tathāpi janmakṣayato vidhīyate śamasya lābhaḥ śubhakarmakāriṇām||5||

na cāsti saṃsāranirvāṇayoḥ kiṃcinnānākaraṇaṃ paramārthavṛttyā nairātmyasya samatayā| tathāpi janmakṣayānmokṣaprāptirbhavatyeva śubhakarmakāriṇāṃ ye mokṣamārgaṃ bhāvayanti| viparyāsaparibhāṣāṃ kṛtvā-

tatpratipakṣapāramārthikajñānapraveśe catvāraḥ ślokāḥ|

saṃbhṛtya saṃbhāramanantapāraṃ jñānasya puṇyasya ca bodhisattvaḥ|
dharmeṣu cintāsuviniśri[ści]tatvājjalpānvayāmarthagatiṃ paraiti||6||

arthānsa vijñāya ca jalpamātrān saṃtiṣṭhate tannibhacittamātre|
pratyakṣatāmeti ca dharmadhātustasmādviyuktodvayalakṣaṇena||7||

nāstīti cittātparametya buddhyā
cittasya nāstitvamupaiti tasmāt|
dvayasya nāstitvamupetya dhīmān
saṃtiṣṭhate 'tadgatidharmadhātau||8||

akalpanājñānabalena dhīmataḥ
samānuyātena samantataḥ sadā|
tadāśrayo gahvaradoṣasaṃcayo
mahāgadeneva viṣaṃ nirasyate||9||

ekena saṃbhṛtasaṃbhāratvaṃ dharmacintāsuviniśri[ści]tatvaṃ samādhi[dhiṃ]niśrityabhāvanānmanojalpācca teṣāṃ dharmāṇāmarthaprakhyānāvagamāttatpraveśaṃ darśayati| asaṃkhyeyaprabhedakālaṃ pāramasya paripūraṇamityanantapāram| dvitīyena manojalpamātrānarthānviditvā tadābhāse cittamātre'vasthānamiyaṃ bodhisattvasya nirvedhabhāgīyāvasthā| tataḥ pareṇa dharmadhātoḥ pratyakṣato['va ?] gamane dvayalakṣaṇena viyukto grāhyagrāhakalakṣaṇena| iyaṃ darśanamārgāvasthā| tṛtīyena yathāsau dharmadhātuḥ pratyakṣatāmeti tad darśayati| kathaṃ cāsau dharmadhātuḥ pratyakṣatāmeti| cittādanyadālambanaṃ grāhyaṃ nāstītyavagamya buddhyā tasyāpi cittamātrasya nāstitvāvagamanaṃ grāhya[ā]bhāve grāhakābhāvāt| dvaye cāsya [dvayasyāsya ?] nāstitvaṃ viditvā dharmadhātāvavasthānamatadgatirgrāhyagrāhakalakṣaṇābhyāṃ rahitaṃ evaṃ dharmadhātuḥ pratyakṣatāmeti| caturthena bhāvanāmārgāvasthāyāmāśrayaparivartanāt pāramārthikajñānapraveśaṃ darśayati| sadā sarvatra samatānugatenāvikalpajñānabalena yatra tatsamatānugataṃ paratantre svabhāve tadāśrayasya dūrānupraviṣṭasya doṣasaṃcasya dauṣṭhulyalakṣaṇasya mahāgadeneva viṣasya nirasanāt|

paramārthajñānamāhātmye ślokaḥ|

munivihitasudharmasuvyavastho matimupadhāya samūladharmadhātau|
smṛtima[ga]timavagamya kalpamātrāṃ vrajati guṇārṇavapāramāśudhīraḥ||10||

buddhavihite sudharme suvyavasthāpite sa paramārthajñānapraviṣṭo bodhisattvaḥ saṃpiṇḍitadharmālambanasya mūlacittasya dharmadhātau matimupanividhāya yā smṛtirūpalabhyate tāṃ sarvāṃ smṛtipravṛttiṃ kalpanāmātrāmavagacchatyevaṃ guṇārṇavasya pāraṃbuddhatvamāśu vrajatītyetatparamārthajñānasya māhātmyam|

|| mahāyānasūtrālaṃkāre tattvādhikāraḥ ṣaṣṭhaḥ||